From the day I returned from my India trip in October 2009, I have been reciting “Sri Raghavendraya Namaha” 108 times everyday. The book my Aunt Ms. Jayalakshmi gave had this incredible stotra composed by Sri Jagannatha Dasaru. Sri Raghavendraya Namaha in Sanskrit is composed of eight letters. This stotra explains the significance of each of these letters, and is composed by Sri Jagannatha Dasaru.
Attached below is the lyrics and it’s meaning in Kannada scanned.
My Aunt, Ms. Lalitha translated the Kannada lyrics to English. Thanks so much, Aunty. So, attached below is the lyrics in English.
Shri Raghavendraashtakshara Stotram
1.Gururajasshtaksharam syat maha pataka nashanam
Ekaikamaksharam chaathra sarva kaamyaartha siddhidam
2. Rakaarochhara matrena roga hanirna samsghayaha
ghakaarena balam pushtiaayuh tejascha vardhate
3. Vakaarenaatra labhate vaanchitarthaanna samshayaha
drakaarenaagha raashistu draavyate druta meva hi
4.yakaarena yamaadbhaadho vaaryate naatra samshayaha
nakaarena narendraanaam padamaapnoti maanavaha
5. Makaarenaiva maahendra maishwaryam yaati maanavah
gurornaamnashcha maahaatmayam apoorvam paramaadhbutam
6. Tannaaama smaranaadeva sarvaabhishtam prasiddhati
tasmaannityam pathedbhaktya gurupaadaratasyadaa
7. Shri Raghavendraaya namah ityashtaakshara mantrataha
sarvaanyaamanavaapnoti naatra kaaryaa vichaarana
8. ashtottarashataavruttim snotra syasya karoti yah
tasya sarvvartha siddhi syaat gururaajaprasaadatah
9. Etadashtaaksharasyyatra maahaatmyam vetti kaha pumaan
paranaadeva sarvaartha siddhirbhavati naanyathaa
10. Swaminaa raghavendraakhya gurupaadaabja sevinaa
krutamashtaakshara stotram gurupreethikaram shubham
iti shri gurujagannatha daasaaryavirachita shri rahavendra ashtaakshara stotram sampoornam
shri krishnaarpanamastu
Recent Comments