I recite Sri Raghavendra Mangalashtaka every Thursday. So, here comes the lyrics in 3 different languages. In order to understand the significance of reciting this stotra, read the meaning of each paragraph below:
Composed by : Sri Appanaacharya
ಶ್ರೀಮದ್ರಾಮಪದಾರವಿಂದಮಧುಪಃ ಶ್ರೀಮಧ್ವವಂಶಾಧಿಪಃ
ಸಚ್ಛಿಷ್ಯೋಡುಗಣೋಡುಪಃ ಶ್ರಿತಜಗದ್ಗೀರ್ವಾಣಸತ್ಪಾದಪಃ |
ಅತ್ಯರ್ಥಂ ಮನಸಾ ಕೃತಾಚ್ಯುತಜಪಃ ಪಾಪಾಂಧಕಾರಾತಪಃ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೧||
ಕರ್ಮಂದೀಂದ್ರಸುಧೀಂದ್ರಸದ್ಗುರುಕರಾಂಭೋಜೋದ್ಭವ ಸಂತತಂ
ಪ್ರಾಜ್ಯಧ್ಯಾನವಶೀಕೃತಾಖಿಲಜಗದ್ವಾಸ್ತವ್ಯಲಕ್ಷ್ಮೀಧವಃ |
ಸಚ್ಛಾಸ್ತ್ರಾದಿವಿದೂಷಕಾಖಿಲಮೃಷಾವಾದೀಭಕಂಠೀರವಃ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೨||
ಸಾಲಂಕಾರಕಕಾವ್ಯನಾಟಕಕಲಾಕಾಣಾದಪಾತಂಜಲ
ತ್ರಯ್ಯರ್ಥಸ್ಮೃತಿಜೈಮಿನೀಯಕವಿತಾಸಂಗೀತಪಾರಂಗತಃ |
ವಿಪ್ರಕ್ಷತ್ರವಿಡಂಘ್ರಿಜಾತಮುಖರಾನೇಕಪ್ರಜಾಸೇವಿತಃ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೩||
ರಂಗೋತ್ತುಂಗತರಂಗಮಂಗಳಕರಶ್ರೀತುಂಗಭದ್ರಾತಟ
ಪ್ರತ್ಯಸ್ಥದ್ವಿಜಪುಂಗವಾಲಯಲಸನ್ ಮಂತ್ರಾಲಯಾಖ್ಯೇ ಪುರೇ |
ನವ್ಯೇಂದ್ರೋಪಲನೀಲಭವ್ಯಕರಸದ್ಬೃಂದಾವನಾಂತರ್ಗತಃ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೪||
ವಿದ್ವದ್ರಾಜಶಿರಃ ಕಿರೀಟಖಚಿತಾನರ್ಘ್ಯೋರುರತ್ನಪ್ರಭಾ
ರಾಗಾಘೌಘಹಪಾದುಕದ್ವಯಚರಃ ಪದ್ಮಾಕ್ಷಮಾಲಾಧರಃ |
ಭಾಸ್ವದ್ದಂಡಕಮಂಡಲೋಜ್ವಲಕರಾ ರಕ್ತಾಂಬರಾಡಂಬರಃ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೫||
ಯದ್ಬೃಂದಾವನಸತ್ಪ್ರದಕ್ಷಿಣನಮಸ್ಕಾರಾಭಿಷೇಕಸ್ತುತಿ
ಧ್ಯಾನಾರಾಧನ ಮೃದ್ವಿಲೇಪನಮುಖಾನೇಕೋಪಚಾರಾನ್ ಸದಾ |
ಕಾರಂಕಾರಮಭಿಪ್ರಯಾಂತಿ ಚತುರೋ ಲೋಕಾಃ ಪುಮರ್ಥಾನ್ ಸದಾ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೬||
ವೇದವ್ಯಾಸಮುನೀಶಮಧ್ವಯತಿರಾಟ್ಟೀಕಾರ್ಯವಾಖ್ಯಾಮೃತಂ
ಜ್ಞಾತ್ವಾದ್ವೈತಮತಂ ಹಲಾಹಲಸಮಂ ತ್ಯಕ್ತ್ವಾ ಸಮಾಖ್ಯಾಪ್ತಯೇ |
ಸಂಖ್ಯಾವತ್ಸುಖದಾಂ ದಶೋಪನಿಷದಾಂ ವ್ಯಾಖ್ಯಾಂ ಸಮಾಖ್ಯನ್ಮುದಾ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೭||
ಶ್ರೀಮದ್ವೈಷ್ಣವಲೋಕಜಾಲಕಗುರುಃ ಶ್ರೀಮತ್ಪರಿವ್ರಾಢ್ಭರುಃ
ಶಾಸ್ತ್ರೇ ದೇವಗುರುಃ ಶ್ರಿತಾಮರತರುಃ ಪ್ರತ್ಯೂಹಗೋತ್ರಸ್ವರುಃ |
ಚೇತೋತೀತಶಿರುಸ್ತಥಾ ಜಿತವರುಃ ಸತ್ಸೌಖ್ಯಸಂಪತ್ಕರುಃ
ಶ್ರೀಮತ್ಸದ್ಗುರುರಾಘವೇಂದ್ರಯತಿರಾಟ್ ಕುರ್ಯಾದ್ಧ್ರುವಂ ಮಂಗಲಂ || ೮||
ಯಃ ಸಂಧ್ಯಾಸ್ವನಿಶಂ ಗುರೋರ್ವ್ರತಿಪತೇಃ ಸನ್ಮಂಗಲಸ್ಯಾಷ್ಟಕಂ
ಸದ್ಯಃ ಪಾಪಹರಂ ಸ್ವಸೇವಿವಿದುಷಾಂ ಭಕ್ತ್ಯೈವ ಬಾಭಾಷಿತಂ |
ಭಕ್ತ್ಯಾ ವ್ಯಕ್ತಿ ಸುಸಂಪದಂ ಶುಭಪದಂ ದೀರ್ಘಾಯುರಾರೋಗ್ಯಕಂ
ಕೀರ್ತಿಂ ಪುತ್ರಕಳತ್ರಬಾಂಧವಸುಹೃನ್ಮೂರ್ತಿ ಪ್ರಯಾತಿ ಧ್ರುವಮ್ || ೯||
|| ಇತಿ ಶ್ರೀ ಅಪ್ಪಣ್ಣಾಚಾರ್ಯಕೃತಂ ಶ್ರೀರಾಘವೇಂದ್ರಮಂಗಳಾಷ್ಟಕಂ ಸಂಪೂರ್ಣಂ ||
Lyrics in Sanskrit
श्रीमद्रामपदारविंदमधुपः श्रीमध्ववंशाधिपः
सच्छिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः ।
अत्यर्थं मनसा कृताच्युतजपः पापांधकारातपः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ १॥
कर्मंदींद्रसुधींद्रसद्गुरुकरांभोजोद्भव संततं
प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः ।
सच्छास्त्रादिविदूषकाखिलमृषावादीभकंठीरवः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ २॥
सालंकारककाव्यनाटककलाकाणादपातंजल
त्रय्यर्थस्मृतिजैमिनीयकवितासंगीतपारंगतः ।
विप्रक्षत्रविडंघ्रिजातमुखरानेकप्रजासेवितः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ ३॥
रंगोत्तुंगतरंगमंगळकरश्रीतुंगभद्रातट
प्रत्यस्थद्विजपुंगवालयलसन् मंत्रालयाख्ये पुरे ।
नव्येंद्रोपलनीलभव्यकरसद्बृंदावनांतर्गतः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ ४॥
विद्वद्राजशिरः किरीटखचितानर्घ्योरुरत्नप्रभा
रागाघौघहपादुकद्वयचरः पद्माक्षमालाधरः ।
भास्वद्दंडकमंडलोज्वलकरा रक्तांबराडंबरः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ ५॥
यद्बृंदावनसत्प्रदक्षिणनमस्काराभिषेकस्तुति
ध्यानाराधन मृद्विलेपनमुखानेकोपचारान् सदा ।
कारंकारमभिप्रयांति चतुरो लोकाः पुमर्थान् सदा
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ ६॥
वेदव्यासमुनीशमध्वयतिराट्टीकार्यवाख्यामृतं
ज्ञात्वाद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये ।
संख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यन्मुदा
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ ७॥
श्रीमद्वैष्णवलोकजालकगुरुः श्रीमत्परिव्राढ्भरुः
शास्त्रे देवगुरुः श्रितामरतरुः प्रत्यूहगोत्रस्वरुः ।
चेतोतीतशिरुस्तथा जितवरुः सत्सौख्यसंपत्करुः
श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलं ॥ ८॥
यः संध्यास्वनिशं गुरोर्व्रतिपतेः सन्मंगलस्याष्टकं
सद्यः पापहरं स्वसेविविदुषां भक्त्यैव बाभाषितं ।
भक्त्या व्यक्ति सुसंपदं शुभपदं दीर्घायुरारोग्यकं
कीर्तिं पुत्रकळत्रबांधवसुहृन्मूर्ति प्रयाति ध्रुवम् ॥ ९॥
॥ इति श्री अप्पण्णाचार्यकृतं श्रीराघवेंद्रमंगळाष्टकं संपूर्णं ॥
And now in Baraha Kannada:
|| shreerAghavEMdra maMgalAShTakam ||
shreemadraamapadaaraviMdamadhupaH shreemadhvavaMshaadhipaH
sacCiShyODu gaNODupaH shritajagadgeervaaNasatpaadapaH |
atyarthaM manasaa kRutaachyutajapaH paapaaMdhakaaraatapaH
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 1 ||
karmaMdIMdra sudhIMdra sadguru karAMBOjOdbhavaH saMtataM
praajyadhyaanavasheekRutaakhilajagadvaastavyalakShmeedhavaH |
sacCAstrAtividooShakaakhilamRuShAvAdIBakaMThIravaH
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 2 ||
saalaMkaarakakaavyanaaTakakalaakaaNaadapaataMjala
trayyarthasmRutijaimineeyakavitaasaMgeetapaaraMgataH |
viprakShatraviDaMGrijaatamukharaanEkaprajaasEvitaH
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 3 ||
raMgOttuMgataraMgamaMgalakarashreetuMgabhadraataTa
pratyasthadvijapuMgavaalayalasanmaMtraalayaakhyE purE |
navyEMdrOpalaneelabhavyakarasadbRuMdaavanaaMtargataH
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 4 ||
vidvadraajashiraHkireeTakhachitaanarghyOruratnaprabhaa
raagaaghoughahapaadukaadvayacharaH padmaakShamaalaadharaH |
bhaasvaddaMDakamaMDaloojjvalakarO raktAMbaraaDaMbaraH
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 5 ||
yadvRuMdaavanasapradakShiNanamaskaaraabhiShEkastuti
dhyaanaaraadhanamRudvilEpanamukhaanEkOpachaaraan sadaa |
kaaraMkaaramabhiprayaaMti chaturO lOkaaH pumarthaan sadaa
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 6 ||
vEdavyaasamuneeshamadhvayatiraaTTeekaaryavaakyaamRutaM
j~jaatvaa&dvaitamataM halaahalasamaM tyaktvaa samaakhyaaptayE |
saMkhyaavatsukhadaaM dashOpaniShadaaM vyaakhyaaM samaakhyaan mudaa
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 7 ||
shreemadvaiShNavalOkajaalakaguruH shreematparivraaDBaruH
shaastrE dEvaguruH shritaamarataruH pratyoohagOtrasvaruH |
chEtO&tItashirustathA jitavaruH satsoukhyasaMpatkaruH
shreematsadgururaaghavEMdrayatiraaT kuryaaddhruvaM maMgalam || 8 ||
yaH saMdhyaasvanishaM gurOrvratipatEH sanmaMgalasyAShTakaM
sadyaH paapaharaM svasEvividuShAM bhaktyaiva baabhaaShitam |
bhaktyaa vakti susaMpadaM shubhapadaM deerghaayuraarOgyakaM
keertiM putrakalatrabaaMdhavasuhRunmoorteeH prayaati dhruvam || 9 ||
|| iti shreemadappaNAchaaryakRutaM shreeraaghavEMdramaMgalaaShTakam ||
In Simple English with words split so we can recite easily.
Shreemad raama padaaraviMda madhupaH shree madhva vaMshaadhipaH
sacCi ShyODu gaNODupaH shrita jagadgeervaaNa satpaadapaH |
atyarthaM manasaa kRutaachyutajapaH paapaaM dhakaaraatapaH
shreematsadguru raaghavEMdra yatiraaT kuryaad dhruvaM maMgalam || 1 ||
karmaMdIMdra sudhIMdra sadguru karAM BOjO dbhavaH saMtataM
praajya dhyaana vasheekRutaakhila jagadvaastavya lakShmeedhavaH |
sacCAstrAti vidooShakaakhila mRuShAvAdIBa kaMThIravaH
shreematsadguru raaghavEMdrayatiraaT kuryaad dhruvaM maMgalam || 2 ||
saalaMkaaraka kaavya naaTaka kalaa kaaNaada paataMjala
trayyartha smRuti jaimineeya kavitaa saMgeeta paaraMgataH |
viprakShatra viDaMGri jaata mukharaan Eka prajaa sEvitaH
shreematsadguru raaghavEMdra yatiraaT kuryaad dhruvaM maMgalam || 3 ||
raMgOttuMga taraMga maMgalakara shreetuMga bhadraataTa
pratyastha dvijapuMga vaalayalasan maMtraalayaakhyE purE |
navyEMdrO pala neela bhavya kara sadbRuMdaavanaaMtargataH
shreematsadguru raaghavEMdra yatiraaT kuryaad dhruvaM maMgalam || 4 ||
vidvad raja shiraH kireeTa khachitaa narghyOru ratna prabhaa
raagaa ghou ghaha paadukaadvaya charaH padmaakSha maalaadharaH |
bhaasvaddaMDa kamaMDaloojjvalakarO raktAM baraaDaMbaraH
shreematsadguru raaghavEMdra yatiraaT kuryaad dhruvaM maMgalam || 5 ||
yadvRuMdaavana sapradakShiNa namaskaaraabhiShEka stuti
dhyaanaaraadhana mRudvilEpana mukhaa nEkOpachaaraan sadaa |
kaaraMkaara mabhi prayaaMti chaturO lOkaaH pumarthaan sadaa
shreematsadguru raaghavEMdra yatiraaT kuryaad dhruvaM maMgalam || 6 ||
vEdavyaasa muneesha madhva yatiraaT Teekaarya vaakyaamRutaM
j~jaatvaa&dvaita mataM halaahala samaM tyaktvaa samaakhyaaptayE |
saMkhyaa vatsukhadaaM dashOpaniShadaaM vyaakhyaaM samaakhyaan mudaa
shreematsadguru raaghavEMdra yatiraaT kuryaad dhruvaM maMgalam || 7 ||
shreemad vaiShNava lOka jaalaka guruH shreemat parivraaD BaruH
shaastrE dEva guruH shritaamarataruH pratyooha gOtrasvaruH |
chEtO&tIta shirustathA jitavaruH satsoukhya saMpatkaruH
shreematsadguru raaghavEMdra yatiraaT kuryaad dhruvaM maMgalam || 8 ||
yaH saMdhyaa svanishaM gurO rvratipatEH sanmaMgalasyAShTakaM
sadyaH paapaharaM sva sEvi viduShAM bhaktyaiva baabhaaShitam |
bhaktyaa vakti susaMpadaM shubhapadaM deerghaayur aarOgyakaM
keertiM putra kalatra baaMdhava suhRunmoorteeH prayaati dhruvam || 9 ||
And even more simpler test in English
Shrimad raama padaaravinda madhupaha Shri madhva vamshaa dhipaha
Sacchi shhyodu ganodupaha shrita jagad geervaana satpaadapaha
atyartham manasaa kritaachyuta japaha paapaandha kaaraatapaha
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||1||
Karmandeendra sudhindra sadguru karaambhojo dbhavaha santatam
praajya dhyaana vashee kritaa khila jagat vaastavya Lakshmi dhavaha
sachchaastraati vidooshhakaakhila mrishhaa vaadeebha kantheeravaha
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||2||
Saalankaaraka kaavya naataka kalaa kaanaada paatanjala
traiyartha smriti jaimineeya kavitaa Sangeeta paarangataha
Vipra kshtra vidanghri jaata muka raa neka prajaa sevitaha
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||3||
Rangot tunga Taranga mangalakara shri tungabhadraa tate
Pratyastha dvija punga vaalayalasan mantraalyaa khye pure
navyendro pala neela bhavya kara sadh vrindaavana antar gataha
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||4||
Vidvad raja shirah kireeta khachita anarghyoru ratna prabhaa
raaga ghau ghaha paadukaa dvayacharaha padmaaksha maala dharaha
bhaasva ddanda kamandalo jvalakara raktaam baraadam baraha
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||5||
Yad brindaavana sapradakshina namaskaara abhishheka stuti
Dhyaana araadhana mridvilepana mukaa neko pachaaraan sadaa
Kaaran kaarama bhiprayaanti chaturo lokaha pumarthaan sadaa
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||6||
Vedavyaasa muneesha madhva yatiraat teekarya vaakyaa mritam
Jnyatvaa dvaita matam halaa hala samam tyaktvaa samaakhyaaptaye
Sankyhaa vatsukhadam dashopa nishhadaam vyakhaam samakhyaanmuda
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||7||
Shrimad vaishhnava loka jaalaka guruhu shri matparivrraadbharurhu
shaastre deva guruhu shritaamara taruhu pratyooha gotrasvaruhu
chetohteeta shiruhu tathaa jita varuhu satsaukyha sampat karuhu
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||8||
yah sandhyaa svanisham guror vratipateh sanmangalasyaashhtakam
sadyah paapaharm sva sevi vidushhaam bhaktyaiva baa bhaashhitam
bhaktyaa vyakti susampadam shubhapadam deerghayura arogyakam
keertim putra kalatra baandhava suhrun moortihi prayaati dhrivam
Shrimad sadguru raaghavendra yatiraat kuryaad dhruvam mangalam ||9||
|| iti shreemad appaNAchaarya kRutaM shree raaghavEMdra maMgalaaShTakam ||
Sri Guru Raghavendra Mangalasthtakam by Sri Vidhya Bhushana written by Sri Appanacharya here:
http://www.youtube.com/watch?v=lX-KpW2gnzM
And a link to the tune we sing every Satsangha by Smt Kishore Amonkar.
VIDEO
Email or Print this Post: Like this: Like Loading...
Recent Comments