Post Details: My Brother Ramesh.
Image Courtesy : SRSMUTT
The Raghavendra Prarthana is composed by Sri Guru Jagannatha Dasaru of Kosigi.
Guru Jaganntha Dasaru has composed several songs on Raghavendra Swamy. Apart from Raghavendra Vijaya, he is the author of Raghavendra Vybhava, Raghavendra Mahatme, Raghavendra Karavalamba Stotra, Raghavendra Prarthana, Raghavendra Sahasra Namavali, Raghavendra Aapaadee Mauli Sotra, Raghavendra Sarva Karma Samarpana Strotra, Raghavendra Astakam and Raghavendra Ashawa Dhati Stotra.
The Raghavendra Prarthana is a beautiful composition on Rayaru and it is a prayer to the Seer of Mantralaya.
Here goes the Kannada and English lyrics.
ಅಹೀಶಾಂಶಮೀಶಂ ಸಮೀರೇಣ ಯುಕ್ತಂ
ಸರೋಜಾಯತಾಕ್ಷಂ ಸುದಾಸೈಕಪೂಜ್ಯಮ್|
ವದಾನ್ಯಂ ಸುಮಾನ್ಯಂ ವರೇಣ್ಯಂ ಶರಣ್ಯಂ
ಗುರುಂ ರಾಘವೇಂದ್ರಂ ಸದಾಽಹಂ ನಮಾಮಿ ||೧||
ಸದಾ ಮಂದಹಾಸಂ ಸುಪೂರ್ಣೇಂದುವಕ್ತ್ರಂ
ಲಸಚ್ಚೇಲಭೂಷಂ ಸ್ಮರಸ್ಯಾತಿದೂರಮ್|
ನಮತ್ಕಾಮಧೇನುಂ ಹರಂತಂ ಮನೋ ಮೇ
ಅಘಧ್ವಂಸಿನಂ ರಾಘವೇಂದ್ರಂ ಭಜಾಮಿ ||೨||
ಭಜತ್ಕಲ್ಪವೃಕ್ಷಂ ಭವಾಬ್ಧ್ಯೇಕಪೋತಂ
ಮಹಾನಂದತೀರ್ಥಂ ಕವೀಂದ್ರಾಬ್ಜಮಿತ್ರಮ್|
ಧರಾದೇವಪಾಲಂ ರಮಾನಾಥಲೋಲಂ
ತ್ಯಜತ್ಕಾಮಜಾಲಂ ಭಜೇ ರಾಘವೇಂದ್ರಮ್ ||೩||
ನ ಯಾಚೇ ಗಜೇಂದ್ರಂ ನರೇಂದ್ರಾಧಿಪತ್ಯಂ
ನ ಯಾಚೇಽಮರತ್ವಂ ನ ಲೋಕಾಧಿಪತ್ಯಮ್ |
ನ ಜಾಯಾಂ ನ ಪುತ್ರಂ ನ ಶಿಷ್ಯಾಲಿಮನ್ನಂ
ನ ಭಾಗ್ಯಂ ಗುರೋ ದೇಹಿ ತೆಏ ಪಾದದಾಸ್ಯಮ್ ||೪||
ಘನಾನಂದಸಾರಂ ನವಾಂಭೋದನೀಲಂ
ಮುರಾರಾತಿಮಿತ್ರಂ ತ್ರಿಲೋಕೀಶರಣ್ಯಮ್ |
ಪರಾಭೂತಶೊಕಂ ಸುರಾರಾತಿಜಾತಂ
ರಾಮನಾಥಪೋತಂ ಭಜೇ ರಾಘವೇಂದ್ರಮ್ ||೫||
ಧರಾದೇವದಂತಾಂಶುಜಾತಸ್ರವಂತೀ-
ತಟೋಲ್ಲಾಸಿ ರಾಮಾಭಿರಾಮಾಂಘ್ರಿದಾಸಮ್ |
ಸುಧಾಮ್ನಾಂ ಲಲಾಮಂ ಕೃತೋದ್ಧಾಮಚರ್ಯಂ
ಪರಿವ್ರಾಡಧೀಶಂ ಭಜೇ ರಾಘವೇಂದ್ರಮ್ ||೬||
ಮಹಾನಂದತೀರ್ಥಬ್ಧಿಮೀನಾಯಮಾನಂ|
ಸುಗೇಯಂ ಸುಬೋಧಂ ಸುಲೀಲಾಂಶುಜಾಲಮ್ |
ಮಹಾನಂದಗಾಢಂ ಸದಾ ಸದ್ವಿನೋದಂ
ಗುರುಂ ರಾಘವೇಂದ್ರಂ ಭಜೇ ಸಾರ್ವಭೌಮಮ್ ||೭||
ಭಜೇ ರಾಘವೇಂದ್ರಂ ಭಜೇ ರಾಘವೇಂದ್ರಂ
ಭಜೇ ರಾಘವೇಂದ್ರಂ ಭಜೇ ರಾಘವೇಂದ್ರಮ್ |
ನಮಸ್ಯಾಮಿ ನಿತ್ಯಂ ನಮಸ್ಯಾಮಿ ನಿತ್ಯಂ
ನಮಸ್ಯಾಮಿ ನಿತ್ಯಂ ನಮಸ್ಯಾಮಿ ನಿತ್ಯಮ್ ||೮||
ಪ್ರಾರ್ಥನಾ ರಾಘವೇಂದ್ರಸ್ಯ ಲೋಕಕ್ಷೇಮಾಭಿಲಾಷಿಣಾ |
ಸ್ವಾಮಿನಾ ರಚಿತಾ ಸೈಷಿ ಸರ್ವಾಭೀಷ್ಟಫಲಪ್ರದಾ ||
ಇತಿ ಶ್ರೀಗುರುಜಗನ್ನಾಥದಾಸಾರ್ಯವಿರಚಿತ ಶ್ರೀರಾಘವೇಂದ್ರಪ್ರಾರ್ಥನಾ ಸಂಪೂರ್ಣಂ
||ಶ್ರೀ ಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು||
The English lyrics of Raghavendra Prarthana is as follows:
ahIshaaMshamIshaM samIrENa yuktaM0
sarOjaayataakShaM sudaasaikapUjyam|
vadaanyaM sumaanyaM varENyaM sharaNyaM
guruM raaGavEMdraM sadaa&haM namaami ||1||
sadaa maMdahaasaM supUrNERMduvaktraM
lasaccElabhUShaM smarasyaatidUram|
namatkaamadhEnuM haraMtaM manO mE
aGadhvaMsinaM raaGavEMdraM bhajaami ||2||
bhajatkalpavRukShaM bhavaabdhyEkapOtaM
mahaanaMdatIrthaM kavIMdraabjamitram|
dharaadEvapaalaM ramaanaathalOlaM
tyajatkaamajaalaM bhajE raaGavEMdram ||3||
na yaacE gajEMdraM narEMdraadhipatyaM
na yaacE&maratvaM na lOkaadhipatyam |
na jaayaaM na putraM na shiShyaalimannaM
na bhaagyaM gurO dEhi teE paadadaasyam ||4||
GanaanaMdasaaraM navaaMbhOdanIlaM
muraaraatimitraM trilOkIsharaNyam |
paraabhUtashokaM suraaraatijaataM
raamanaathapOtaM bhajE raaGavEMdram ||5||
dharaadEvadaMtaaMshujaatasravaMtI-
taTOllAsi raamaabhiraamaaMGridaasam |
sudhaamnaaM lalaamaM kRutOddhaamacaryaM
parivraaDadhISaM bhajE raaGavEMdram ||6||
mahaanaMdatIrthabdhimInaayamaanaM|
sugERyaM subOdhaM sulIlaaMSujaalam |
mahaanaMdagaaDhaM sadaa sadvinOdaM
guruM raaGavEMdraM bhajE saarvabhoumam ||7||
bhajE raaghavEMdraM bhajE raaghavEMdraM
bhajE raaghavEMdraM bhajE raaghavEMdram |
namasyaami nityaM namasyaami nityaM
namasyaami nityaM namasyaami nityam ||8||
praarthanaa raaGavEMdrasya lOkakShEmaabhilaaShiNaa |
svaaminaa racitaa saiShi sarvaabhIShTaphalapradaa ||
iti shrIgurujagannaathadaasaaryaviracita shrIrAGavEMdrapraarthanaa saMpUrNaM
Recent Comments