Shri Rama Dwadasha Nama Stotra

On my twitter feed, I saw Shri Rama Dwadasha Nama Stotra posted by @bhargavasarma. They have posted the lyrics in Kannada and Sanskrit. Also, they mention “Phala-sruthi of this beautiful and sacred stothra (Brahmanda Purana) says that “ArdhaRaathre jape nithyam sarva-dukkha vinaasavaan” even if it is recited daily at midnight one will get relieved from agony and sorrow;”

Thanks so much Sir for the amazing lyrics. All credit to you.

On the occasion of Rama Navami, let us all recite this Stotra. Not just today, but everyday so Lord Rama removes all our agony and sorrow.

|| ಶ್ರೀ ರಾಮ ದ್ವಾದಶ ನಾಮ ಸ್ತೋತ್ರಮ್ ||

ಪ್ರಥಮಂ ಶ್ರೀಕರಂ ವಿದ್ಯಾತ್ ದ್ವಿತೀಯಂ ದಾಶರಥ್ಯಕಮ್ | ತೃತೀಯಂ ರಾಮಚಂದ್ರಂ ಚ ಚತುರ್ಥಂ ರಾವಣಾಂತಕಮ್ || 1 |

ಪಂಚಮಂ ಲೋಕಪೂಜ್ಯಂ ಚ ಷಷ್ಟಕಂ ಜಾನಕೀಪ್ರಿಯಮ್ | ಸಪ್ತಮಂ ವಾಸುದೇವಂ ಚ ರಾಘವೇಂದ್ರಂ ತಥಾsಷ್ಟಕಮ್ || 2 ||

ನವಮಂ ಪುಂಡರೀಕಾಕ್ಷಂ ದಶಮಂ ಲಕ್ಷ್ಮಣಾಗ್ರಜಮ್ | ಏಕಾದಶಂ ಚ ಗೋವಿಂದಂ ದ್ವಾದಶಂ ಸೇತುಬಂಧನಮ್ || 3 ||

ಏತದ್ವಾದಶನಮಾನಿ ತ್ರಿಕಾಲೇ ಯಃ ಪಠೇನ್ನರಃ | ದಾರಿದ್ರ್ಯಾ ದೋಷನಿರ್ಮುಕ್ತೋ ಧನಧಾನ್ಯ ಸಮೃದ್ಧಿಮಾನ್ || 4 ||

ಜನವಶ್ಯಂ ರಾಜವಶ್ಯಂ ಸರ್ವಕಾರ್ಯಫಲಂ ಲಭೇತ್ | ಅರ್ಧರಾತ್ರೆ ಜಪೇನ್ನಿತ್ಯಂ ಸರ್ವದುಃಖವಿನಾಶವಾನ್ || 5 ||

|| ಇತಿ ಶ್ರೀಬ್ರಹ್ಮಾಂಡಪುರಾಣೇ ಬ್ರಹ್ಮನಾರದಸಂವಾದೇ ಶ್ರೀ ರಾಮ ದ್ವಾದಶ ನಾಮ ಸ್ತೋತ್ರಮ್ ||

|| Śrī rāma dvādaśa nāma stōtram ||

prathamaṁ śrīkaraṁ vidyāt dvitīyaṁ dāśarathyakam |

tr̥tīyaṁ rāmacandraṁ ca caturthaṁ rāvaṇāntakam || 1 |

pan̄camaṁ lōkapūjyaṁ ca ṣaṣṭakaṁ jānakīpriyam | saptamaṁ vāsudēvaṁ ca rāghavēndraṁ tathāsṣṭakam || 2 ||

navamaṁ puṇḍarīkākṣaṁ daśamaṁ lakṣmaṇāgrajam | ēkādaśaṁ ca gōvindaṁ dvādaśaṁ sētubandhanam || 3 ||

ētadvādaśanamāni trikālē yaḥ paṭhēnnaraḥ | dāridryā dōṣanirmuktō dhanadhān’ya samr̥d’dhimān || 4 ||

janavaśyaṁ rājavaśyaṁ sarvakāryaphalaṁ labhēt | ardharātre japēnnityaṁ sarvaduḥkhavināśavān || 5 ||

|| iti śrībrahmāṇḍapurāṇē brahmanāradasanvādē śrī rāma dvādaśa nāma stōtram ||

Plain English

|| Sri rama dvadasa nama stotram ||

prathamam srikaram vidyat dvitiyam dasarathyakam | trtiyam ramacandram ca caturtham ravanantakam || 1 |

pancamam lokapujyam ca sastakam janakipriyam | saptamam vasudevam ca raghavendram tathasstakam || 2 ||

navamam pundarikaksam dasamam laksmanagrajam | ekadasam ca govindam dvadasam setubandhanam || 3 ||

etadvadasanamani trikale yah pathennarah | daridrya dosanirmukto dhanadhan’ya samrd’dhiman || 4 ||

janavasyam rajavasyam sarvakaryaphalam labhet | ardharatre japennityam sarvaduhkhavinasavan || 5 ||

|| iti sribrahmandapurane brahmanaradasanvade sri rama dvadasa nama stotram ||

Leave a comment