Avataratraya Stotra | Palayasva Nipalayasva Nipalayasva Ramapate | Sri Vadirajaru

Composer : Sri VadiRajaru

I used the same tune we use to sing Palayachuta Palayajitha which we learnt at the temple from our Achar.

ಪಾಲಯಸ್ವ ನಿಪಾಲಯಸ್ವ ನಿಪಾಲಯಸ್ವ ರಮಾಪತೇ |
ವಾದಿರಾಜಮುನೀಂದ್ರವಂದಿತ ವಾಜಿವಕ್ತ್ರ ನಮೋಸ್ತುತೇ || PA ||

ಮಧ್ವಹೃತ್ಕಮಲಸ್ಥಿತಂ ವರದಾಯಕಂ ಕರುಣಾಕರಂ
ಲಕ್ಷ್ಮಣಾಗ್ರಜಮಕ್ಷಯಂ ದುರಿತಕ್ಷಯಂ ಕಮಲೇಕ್ಷಣಮ್ |
ರಾವಣಾಂತಕಮವ್ಯಯಂ ವರಜಾನಕೀರಮಣಂ ವಿಭುಂ
ಅಂಜನಾಸುತಪಾಣಿಕಂಜನಿಷೇವಿತಂ ಪ್ರಣಮಾಮ್ಯಹಮ್ || 1 ||

ದೇವಕೀತನಯಂ ನಿಜಾರ್ಜುನಸಾರಥಿಂ ಗರುಡಧ್ವಜಂ
ಪೂತನಾಶಕಟಾಸುರಾದಿಖಲಾಂತಕಂ ಪುರುಷೋತ್ತಮಮ್ |
ದುಷ್ಟಕಂಸನಿಮರ್ದನಂ ವರರುಗ್ಮಿಣೀಪತಿಮಚ್ಯುತಂ
ಭೀಮಸೇನಕರಾಂಬುಜೇನ ಸುಸೇವಿತಂ ಪ್ರಣಮಾಮ್ಯಹಮ್ || 2 ||

ಜ್ಞಾನಮುಕ್ತಿಸುಭಕ್ತಿದಂ ವರಬಾದರಾಯಣಮವ್ಯಯಂ
ಕೋಟಿಭಾಸ್ಕರಭಾಸಮಾನಕಿರೀಟಕುಂಡಲಮಂಡಿತಮ್ |
ವಾಕ್ಸುದರ್ಶನತಃ ಕಲೇಃ ಶಿರಘಾತಕಂ ರಮಯಾ ಯುತಂ
ಮಧ್ವಸತ್ಕರಕಂಜಪೂಜಿತಮಕ್ಷಯಂ ಪ್ರಣಮಾಮ್ಯಹಮ್ || 3 ||

|| ಇತಿ ಶ್ರೀವಾದಿರಾಜಪೂಜ್ಯಚರಣವಿರಚಿತಂ ಅವತಾರತ್ರಯಸ್ತೋತ್ರಮ್ ||

pālayasva nipālayasva nipālayasva ramāpatē |
vādirājamunīndravandita vājivaktra namōstutē || PA ||

madhvahr̥tkamalasthitaṁ varadāyakaṁ karuṇākaraṁ
lakṣmaṇāgrajamakṣayaṁ duritakṣayaṁ kamalēkṣaṇam |
rāvaṇāntakamavyayaṁ varajānakīramaṇaṁ vibhuṁ
an̄janāsutapāṇikan̄janiṣēvitaṁ praṇamāmyaham || 1 ||

dēvakītanayaṁ nijārjunasārathiṁ garuḍadhvajaṁ
pūtanāśakaṭāsurādikhalāntakaṁ puruṣōttamam |
duṣṭakansanimardanaṁ vararugmiṇīpatimacyutaṁ
bhīmasēnakarāmbujēna susēvitaṁ praṇamāmyaham || 2 ||

jñānamuktisubhaktidaṁ varabādarāyaṇamavyayaṁ kōṭibhāskarabhāsamānakirīṭakuṇḍalamaṇḍitam |
vāksudarśanataḥ kalēḥ śiraghātakaṁ ramayā yutaṁ
madhvasatkarakan̄japūjitamakṣayaṁ praṇamāmyaham || 3 ||

|| iti śrīvādirājapūjyacaraṇaviracitaṁ avatāratrayastōtram ||

Plain English

palayasva nipalayasva nipalayasva ramapate |
vadirajamunindravandita vajivaktra namostute || PA ||

madhvahrtkamalasthitam varadayakam karunakaram
laksmanagrajamaksayam duritaksayam kamaleksanam |
ravanantakamavyayam varajanakiramanam vibhum
anjanasutapanikanjanisevitam pranamamyaham || 1 ||

devakitanayam nijarjunasarathim garudadhvajam
putanasakatasuradikhalantakam purusottamam |
dustakansanimardanam vararugminipatimacyutam
bhimasenakarambujena susevitam pranamamyaham || 2 ||

jnanamuktisubhaktidam varabadarayanamavyayam kotibhaskarabhasamanakiritakundalamanditam |
vaksudarsanatah kaleh siraghatakam ramaya yutam
madhvasatkarakanjapujitamaksayam pranamamyaham || 3 ||

|| iti srivadirajapujyacaranaviracitam avataratrayastotram ||

6 responses to this post.

  1. Posted by shubhamurthy18 on April 20, 2024 at 10:19 am

    Guruvadiraja Ravikotitheja

    sharanembenayya Sathathavu Jeeya🙏🏻

    Nambidenu Ninnidaya Sampanna

    Sambramadalenna Poreyo prasanna🙏🏻

    Reply

  2. Posted by shubhamurthy18 on April 20, 2024 at 9:40 am

    wonderful Meera🙏🏻

    Sri Vadhirajam Gurum Vande🙏🏻

    Reply

  3. Posted by shanthisethuraman on April 20, 2024 at 4:50 am

    Excellent sloka Avataratraya Stotra, the lyrics are inspiring, feeling blessed by Rama and Hanuman.

    pālayasva nipālayasva nipālayasva ramāpatē | vādirājamunīndravandita vājivaktra namōstutē || PA ||

    madhvahr̥tkamalasthitaṁ varadāyakaṁ karuṇākaraṁ lakṣmaṇāgrajamakṣayaṁ duritakṣayaṁ kamalēkṣaṇam |

    Reply

Leave a comment