Lagu Vayu Stuti Composed by Shri Kalyani Devi

The Laghu Vayu Stuti is composed by Kalyani Devi, sister of Trivikrama Panditacharya.

The other stotra which is posted by Shri Kalyani Devi and she is the sister of Madhwacharya is – https://meerasubbarao.wordpress.com/2023/12/14/govinda-stotram-composed-by-shri-kalyani-devi/

A very simple and easy stotra which can be recited everyday. There is a slight variations in the books I have, so I have recited both variations.

ವಾಸುದೇವಂ ಸದಾನಂದತೀರ್ಥ ನಂದ ಸಂದೋಹ ಸಂದಾನ ಶೀಲಮ್ |
ಸ್ವಾಮಿನಂ ಸಚ್ಚಿದಾನಂದರೂಪಂ (ಮೂರ್ತಿಂ) ನಂದಯಾಮೋ ವಯಂ ನಂದಸೂನುಮ್ || 1 ||

ಶ್ರೀಹನೂಮಂತ-ಮೇಕಾಂತ-ಭಾಜಂ ರಾಘವ-ಶ್ರೀಪದಾಂಭೋಜಭೃಂಗಮ್ |
ಮಾರುತಿಂ ಪ್ರಾಣಿನಾಂ ಪ್ರಾಣಭೂತಂ ನಂದಯಾಮೋ ವಯಂ ನಂದಿತೀರ್ಥಮ್ || 2 ||

ಭೀಮರೂಪಂ ಪರೊ ಪೇಯಿವಾಂಸಂ ಭಾರತಂ ಭಾರತಶ್ರೀಲಲಾಮಮ್ |
ಭೂಭರಧ್ವಂಸಿಸಂ ಭಾರತೀಶಂ ನಂದಯಾಮೋವಯಂ ನಂದಿತೀರ್ಥಮ್ || 3 ||

ದೇವಚೂಡಾಮಣಿಂ ಪೂರ್ಣಬೋಧಂ ಕೃಷ್ಣಪಾದಾರವಿಂದೈಕದಾಸಮ್ |
ಚಿತ್ತಚಿಂತಾಮಣಿಂ ಪುಣ್ಯಭಾಜಾಂ ನಂದಯಾಮೋ ವಯಂ ನಂದಿತೀರ್ಥಮ್ || 4 ||

ಮಾಯಿಗೋಮಾಯು-ಮಾಯಾಂಧಕಾರ-ಧ್ವಂಸ-ಮಾರ್ತಾಂಡ-ಮೂರ್ತೀಯಮಾನಮ್ |
ಸಜ್ಜನಾನಂದಸಂದೋಹಧೇನುಂ ನಂದಯಾಮೋ ವಯಂ ನಂದಿತೀರ್ಥಮ್ || 5 ||

ಇಂದಿರಾನಂದ-ಮಾನಂದ-ಮೂರ್ತಿಂ ಸುಂದರೀ-ಮಂದಿರಾ-ಮಿಂದುಕಾಂತಿಮ್ |
ನಂದಿತೀರ್ಥಂ ಚ ವಂದೇ ತದಿಷ್ಟಂ ದಾಸಮೇಷಾಂ ತಥಾ ತತ್ತ್ವ ದೀಪಂ || 6 ||
ALT – ದಾಸಮೇಕಂ ತಥಾ ತತ್ತ್ವರೂಪಂ ನಂದಯಾಮೋ ವಯಂ ನಂದಿತೀರ್ಥಮ್ || 6 ||

|| ಇತಿ ಶ್ರೀಕಲ್ಯಾಣೀದೇವೀ ವಿರಚಿತಂ ಲಘುವಾಯುಸ್ತುತಿಃ ಸಂಪೂರ್ಣಮ್ ||
ಭಾರತೀರಮಣಮುಖ್ಯಪ್ರಾಣಾಂತರ್ಗತ ಶ್ರೀಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು

Vāsudēvaṁ sadānandatīrtha nanda sandōha sandāna śīlam |
svāminaṁ saccidānandarūpaṁ (mūrtiṁ) nandayāmō vayaṁ nandasūnum || 1 ||

śrīhanūmanta-mēkānta-bhājaṁ rāghava-śrīpadāmbhōjabhr̥ṅgam |
mārutiṁ prāṇināṁ prāṇabhūtaṁ nandayāmō vayaṁ nanditīrtham || 2 ||

bhīmarūpaṁ paro pēyivānsaṁ bhārataṁ bhārataśrīlalāmam |
bhūbharadhvansisaṁ bhāratīśaṁ nandayāmōvayaṁ nanditīrtham || 3 ||

dēvacūḍāmaṇiṁ pūrṇabōdhaṁ kr̥ṣṇapādāravindaikadāsam |
cittacintāmaṇiṁ puṇyabhājāṁ nandayāmō vayaṁ nanditīrtham || 4 ||

māyigōmāyu-māyāndhakāra-dhvansa-mārtāṇḍa-mūrtīyamānam |
sajjanānandasandōhadhēnuṁ nandayāmō vayaṁ nanditīrtham || 5 ||

indirānanda-mānanda-mūrtiṁ sundarī-mandirā-mindukāntim |
nanditīrthaṁ ca vandē tadiṣṭaṁ dāsamēṣāṁ tathā tattva dīpaṁ || 6 ||
ALT – dāsamēkaṁ tathā tattvarūpaṁ nandayāmō vayaṁ nanditīrtham || 6 ||

|| iti śrīkalyāṇīdēvī viracitaṁ laghuvāyustutiḥ sampūrṇam ||

bhāratīramaṇamukhyaprāṇāntargata śrīkr̥ṣṇārpaṇamastu

Plain English

Vasudevam sadanandatirtha nanda sandoha sandana silam |
svaminam saccidanandarupam (murtim) nandayamo vayam nandasunum || 1 ||

srihanumanta-mekanta-bhajam raghava-sripadambhojabhrngam |
marutim praninam pranabhutam nandayamo vayam nanditirtham || 2 ||

bhimarupam paro peyivansam bharatam bharatasrilalamam |
bhubharadhvansisam bharatisam nandayamovayam nanditirtham || 3 ||

devacudamanim purnabodham krsnapadaravindaikadasam |
cittacintamanim punyabhajam nandayamo vayam nanditirtham || 4 ||

mayigomayu-mayandhakara-dhvansa-martanda-murtiyamanam |
sajjananandasandohadhenum nandayamo vayam nanditirtham || 5 ||

indirananda-mananda-murtim sundari-mandira-mindukantim |
nanditirtham ca vande tadistam dasamesam tatha tattva dipam || 6 ||
ALT – dasamekam tatha tattvarupam nandayamo vayam nanditirtham || 6 ||

|| iti srikalyanidevi viracitam laghuvayustutih sampurnam ||

bharatiramanamukhyapranantargata srikrsnarpanamastu

2 responses to this post.

  1. Posted by shanthisethuraman on April 23, 2024 at 5:24 am

    Excellent song Lagu Vayu Struthi, the song on Krishna it seems, you sang very nice, feeling blessed.

    Vāsudēvaṁ sadānandatīrtha nanda sandōha sandāna śīlam | svāminaṁ saccidānandarūpaṁ (mūrtiṁ) nandayāmō vayaṁ nandasūnum || 1 ||

    śrīhanūmanta-mēkānta-bhājaṁ rāghava-śrīpadāmbhōjabhr̥ṅgam | mārutiṁ prāṇināṁ prāṇabhūtaṁ nandayāmō vayaṁ nanditīrtham

    Reply

Leave a comment